Citralakṣaṇam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चित्रलक्षणम्

citralakṣaṇam

atha bhāratīyabhāṣāyāṃ citralakṣaṇam |

prathamaḥ parivarttaḥ

brahmāṇaṃ ca mahādevaṃ nārāyaṇaṃ sarasvatīm |
varadāṃ ca mayā natvā kriyate jayamaṃgalam ||1

prajāpatestathā śambhoḥ padmāsyāyāstathā giram |
pārvatyā anusṛtyaiva jāyatāṃ kila paṇḍitāḥ ||2

tadanantaraṃ citralakṣaṇamucyate |
maṃgalamastu |

mahādevāya devāya sarvavidyavijānate |
namo namo mayā samyagucyate citralakṣaṇam ||3

ādau candramasaṃ vande haraṃ ca candraśekharaṃ |
viṣṇūvindrau sūryamagniṃ ca varuṇaṃ marutaṃ tathā ||4

namaskaromyahaṃ caiva viśvakarmaprajāpatī |
nagnajitaṃ namaskṛtya tvācāryāṃśca punaḥ punaḥ ||5

varṇaṃ ca citrakarmātha śāstrānusāratastathā |
yathājñānaṃ yathāśakti saṃkṣepeṇa mayocyate ||6

viśvakṛnnagnajiddevaprahlādasāramujjvalam |
lakṣaṇamanusṛtyaica viduṣāṃ sudhiyāṃ punaḥ ||7

saṃgṛhya mativṛddhaye nānāśāstrasamuddhṛtam |
ucyate citralakṣaṇaṃ śṛṇvantu tadvidā janāḥ ||8

puredaṃ lakṣaṇaṃ śrutvā nararājo mahodharaḥ |
dharmajñaḥ satyaniṣṭhaśca buddhimāṃśca yaśo'nvitaḥ |
viśruto bhayajinnāmnā tathābhūt dharaṇītale ||9

guṇottamasya bhūpasya dhārmikasya praśāsane |
śatasahasravarṣāṇi cāyuḥ prajāḥ prapedire ||10

nīrogā na ca hantāro manorogavivarjitāḥ |
akālamṛtyuhīnāstāḥ kutaḥ krodhāḥ kuto malāḥ ||11

vāyuḥ supravahaścaiva śakraḥ suvarṣakastathā |
varṇrasasametāni vījamūlaphalāni ca || 12

varṇāśramā hi catvāro na cyutā dharmatatparāḥ |
ṛddhiguṇasamāyuktaṃ śrīmad vikasitaṃ jagat || 13

evambhūte sthite rāṣṭre sukhaśāntisamanvite |
bhayajito manaḥ śuddhaṃ pravṛttaṃ tapasi drutam || 14

suduṣkaraṃ tapaḥ kṛtvā rājñātiśuddhacetasā |
varā bahuvidhā prāptā devāllokapitāmahāt || 15

viṣayastasya śatrubhirdevāstrairapi durjayaḥ |
uttamāpratirodhyā ca sarvaśāstre matistvatha || 16

sarvaguṇairupetasya parākrāntasya dhīmataḥ |
mahābhāgasya devānāṃ prabhāvaiḥ prāptaviśruteḥ || 17

sarvavidyāśrayasyāsya mūrttadharmasya bodhinaḥ |
maṇiputrasamākhyaspa etādṛśasya bhūpateḥ || 18

savidhe tvāgataḥ kaścid rudan vipro'tiduḥkhitaḥ |
kathaṃ rodiṣ bho vipra cetyapṛcchad dvijaṃ nṛpaḥ || 19

kruddhena tena vipreṇa kathito nṛpatistadā |
tava śāsanakāle'smin deśe'kālamṛtiyataḥ || 20

tato'dharmeṇa rājyaṃ taṃ śāssīdaṃ nṛpa niścitam |
viṣmayo ya itaḥ pūrvaṃ na jāto'sau pravartate || 21

madīyavaṃśarakṣākṛt lakṣaṇākṛtisundaraḥ |
akālamṛtyunā kasmāt kroṛato'pahṛtaḥ sutaḥ || 22

bramha priyau hi rājan tvaṃ sarva jānāsi bhūtale |
prāṇatulyaṃ sutaṃ mahyaṃ dehi svāmin kṛpānvitaḥ ||23

dayāṃ yadi na kuryāstvaṃ śaktiman guṇavan nṛpa |
tṛṇakhaṇḍāṇiva prāṇān tvatsavidhe tyajāmyaham || 24

bhāṣite tu dvijenaivaṃ buddhimān puraṣottamaḥ |
ākarṣaṇe sutaṃ tasya matiṃ cakre nṛpālakaḥ || 25

sāntvitastu nṛvākyena " āgaccha mama dāsa hi" |
sūryavarcodharaṃ yamamuditaṃ tatra dṛṣṭavān || 26

dharmarājaṃ jagadbandyaṃ praṇamya bhayajinnṛpaḥ |
brāhmaṇasya hitārthāya sādaraṃ vākyamabravīt || 27

pratyupakṛddvijātestu prāṇebhyo'pi sutaḥ priyaḥ |
cākāle'pahṛto yo'sau tava dūtena durdhiyā || 28

prabho tribhuvanasyāpi dīyatāṃ tanayaḥ priyaḥ |
viśvakarman dvijanmane asmai prītyā ca dhīmate || 29

śrutvā pretādhipo vākyaṃ pūjanīyaṃ hasan nṛpam |
dadau pratyuttaraṃ mṛdu tejasā pūritaṃ vacaḥ || 30

svakīyakarmavaśād jīvāḥ sarve madvaśagā dhruvam |
kasyāpyākarṣaṇe tyāge svecchāśaktiḥ kuto mama || 31

sukhaṃ vā yadi vā duḥkhaṃ sarvaṃ karmavaśaṃ sadā |
tasmāt rājan vijānīyān mayā naiva pragṛhyate || 32

madgṛhaṃ pratipadyātha śarīrī na nivartate |
kālena mahatākṛṣṭo dvijaputro balīyasā || 33

kuśalaṃ cākuśalaṃ vā sarvamihānubhūyate |
karmānusāriṇī bhūmirvijñeyā ca sadā nṛṇām ||34

evamuktaḥ punarbhūpaḥ prāha vaivasvataṃ yamam |
matprārthanāvaśād deva dehyasmai putramuttamam || 35

na śakyate na śakyate yama āha punaḥ punaḥ |
dehi dehi sutaṃ deva rājñāpi prārthitaḥ punaḥ || 36

āgrahasyātiśayyaṃ ca tayoritthaṃ babhūva ha |
vyākulau tī mahāyuddhe tadā liptau babhūvatuḥ || 37

tiṣṭha tiṣṭheti ta rājā bahuśaḥ prāha vīrahā |
sthito'smīti raṇe rājan tamavocad nṛpaṃ yamaḥ || 38

asaṃkhyānāṃ ca vāṇānāṃ tīkṣṇānāṃ parivarṣaṇam |
akarod bhayajid rājā yamasyopari sarvataḥ || 39

śrutaghnaṃ sarvato divyaṃ meghato vārivarṣavat |
apratirodharupaṃ tadastraṃ vavarṣa dharmarāṭ || 40

tena rājā mahākruddho mahāprabhāvaśālibhiḥ |
yamadūtāṃścadevāstraiḥ prapīḍya mumude bhṛśam || 41

śūlāsiprāsamudgarā yamadūtavinirgatāḥ |
bhūpena sarvathā naṣṭā bhayapravartakā ime || 42

preto dāruṇarupī ca pratidiśamadhāvata |
naṣṭaḥ senāpatiścaiva āgamadāhavād drutam ||43

tataḥ pretādhipo devo dṛṣṭvā taṃ tu parājitam |
yathājñākāriṇaṃ daṇḍaṃ jagrāha pratihiṃsayā || 44

kālāgnisadṛśaṃ dṛṣṭvā utkṣiptaṃ pṛthivīpatiḥ |
brahmaśiro'ṅkita cāstramātmahaste gṛhītavān || 45

sarve bhūtā bhayatrastā mahābhūto'pi sarvataḥ |
babhūvurāturā sarve tena durlakṣaṇena vai || 46

duḥkhitāṃ sakalāṃ pṛthvīṃ dṛsṭvā brahmā tathā suraiḥ |
ājagāma svayaṃ tatra tasmin deśe raṇākule || 47

brahmāṇaṃ svāgata dṛṣṭvā bhayajinnṛpasattamaḥ |
sāñjaliḥ pūjayitvā taṃ prāha yathāyathaṃ vacaḥ || 48

yamo'pi praṇipatyātha sarvāmakathayat kathām |
vaiklavyakāraṇani ca śrutvā śeṣāṇi sṛṣṭikṛt |
pratyāvṛtya raṇād devaḥ kathayāmāsa tau tadā || 49

na doṣo bhavatāṃ nātha mṛtyupatermahātmanaḥ |
satyanarādhipasyaiva kālasya na tu karmaṇaḥ || 50

purā śubhāśubhaṃ karma tathā ca śiśunā kṛtam |
labdhañca maraṇaṃ śīghra janma prāpya ca mānuṣam ||51

sāphalyameti te śramo brāhmaṇasyāsya pūjanāt |
tasminnupāyavidyeyaṃ matprasādāt prapūjyatām || 52

varṇādīnāṃ samāyogaiḥ etaddvijasutākṛtim |
rupamālikha bho rājan sarvalokahitāya vaṃ || 53

āvirbhūtena brahmaṇā itthamukte suvuddhimān |
jīvayituṃ lilekha taṃ dvijaputraṃ mahopatiḥ |
brahmā taccitramādāya yojayāmāsa jīvitam || 54

vikacotpalacakṣuṣmān sukumāraśarīradhṛk |
cakṣurunmīlya sānandaṃ punarjīvanamāpede || 55

jīvitaṃ putramāsādya hṛṣṭo brāhmaṇasattamaḥ |
bramhāṇamabhivandyātha svīyaputraṃ gṛhitavān || 56

brahmābravīt tato bhūpaṃ brāhmaṇaprītaye ime |
yamadutā jitāḥ śaktyā sādhu sādhu kṛtaṃ tvayā || 57

brahmāṇā kathite tvevaṃ sa rājā harṣamāptavām |
sarvadamankārī tu daurmanasyaṃ yamo gataḥ || 58

aprasannaṃ yamaṃ dṛṣṭvā vacobhirmadhurairbhṛśam |
brahmā svayaṃ samāśvāsya bhūpatiṃ prāha sattamaḥ || 59

dharmanītiḥ suvijñāya na nindet kāmapi prajām |
sadānandapradobhavyastvabhimānaṃ ca varjayet || 60

yatra sevā satāṃ nāsti tatra nindā bhaved dhruvam |
nālpamapi sukhaṃ kiñcidānpoti nindukaḥ sadā || 61

dveṣiṇo'pi budhāḥ svargād bhavanti vicyutāstahā |
ahaṅkānarayuta bhūtaṃ tyajanti sarvamānavāḥ || 62

nirahaṅkāriṇā tasmāt bhavitavyaṃ sadā khalu |
jātyā balena dānena naipuṇyena ca vidyayā ||63

devatānāñca viprāṇāṃ viśeṣaṇa samādaraḥ |
prakartavyo na kartavyo nindopāyaḥ kathañcana || 64

avirodhena satkāraḥ karaṇīyaḥ sadā nṛpaiḥ |
kṣamāvalambanīyā syāt nindā tyājyā tathaiva ca |
sarvajño nirahaṃkaro guṇine na dviṣennṛpaḥ ||65

puruṣaṃ vacanaṃ tyājyamāghātaṃ visṛjet sadā |
pratyakṣaṃ prāpyate yattu sārthakyaṃ tasya cintayet || 66

devavipravirodhināṃ kutrāpi na sukhaṃ bhavet |
vidhiyaṃ naiva kāryaṃ hi yamasyāpi tato nṛpa || 67

brahmaṇetthaṃ sa bhūpālo hyupadiṣṭo dvijapryaḥ |
namaskṛtya yamasvārthe kṛtavān supriyaṃ tathā | 68

yamo'pi prītimāpanno brahmā prasannatāṃ gataḥ |
aśokaṃ prītimāpede jagadetañcarācaram || 69

atha brahmā nṛpaṃ prāha nagnaṃ pretaṃ nivāraya |
yamadāsaiḥ sadā viśvaṃ na pātayed bhavān khalu || 70

balena tejasā cāpi tapasemaṃ guṇaṃ nṛpāḥ |
anukuryurna karttavyo'kuśala iha bhāvini || 71

bhavān mahāyaśasvī ca karaṇīyo mayā kṣitau |
nivartasva kumārgebhyastvaṃ sadā pṛthivīpate || 72

pretaparyāyakaṃ nagnamajaiṣīstvaṃ yato balāt |
mama prasādād rājendra brāhmaṇānugrahāttathā |
prajāpatitulaḥ pṛthvāṃ yaśasvī tvaṃ bhaviṣyasi || 74

vedajño vrataniṣṭhaśca tapasā śuddhamānasaḥ |
prajāḥ pālaya niṣpāpaḥ anumatistathā mama || 75

asya brāhmaṇaputrasya citrasya lekhanena ca |
tādṛśeṇa kṣitāvādicitrāviṣkārako bhava || 76

lokānāṃ hitasādhanāt pūjanīyo bhaviṣyasi |
adya prabhṛti taccitra jagadvandyaṃ bhavet sadā || 77

pāpaghnaṃ ca manohāri protisukhapradaṃ nṛṇām |
maṅgalaśropradāyakaṃ rakṣoghnaṃ śatrunāśanam || 78

tavādau lekhakakhyātiḥ mameyaṃ vacanena ca |
citramiti prasiddhaṃ tat sarvatraiva bhaviṣyati || 79

brahmaṇetthaṃ vacasyukte yamo vipraśca nagnajit |
sarve nemuśca bhaktyā taṃ brahmāṇaṃ lokapālakam || 80

sarveṣāṃ maṅgalaṃ kṛtvā trilokeśaḥ prajāpatiḥ |
sarvadevagaṇaiḥ sārdhaṃ jagām svagṛhaṃ mudā ||81

rājātha dharmarājaṃ taṃ pūjayitvā prayantataḥ |
svasthānamāgato dhīmān prīṇayitvā yamaṃ tathā || 82

athāsau brāhmaṇastuṣṭaḥ prapayau nagaraṃ drutam |
yasmād deśāt samāpannastatraiva praviveśa ca || 83

hṛṣṭo rājā samitraśca citrasaṃracanāya vai |
udyato'bhūt sadaivāsau saputre prasthite dvije || 84

sarvarūpānukūlaṃ tat mānaṃ vā kīdṛśaṃ bhavet |
tat praṣṭuṃ sṛṣṭikattariṃ brahmalokaṃ jagāma saḥ ||85

kṛpayā brūhi me brahman citrasaṃlekhanakramam |
citrasya lakṣaṇāni me nānāvidhāni santi ca || 86

parimāṇaṃ kimasya syāt vidhinā kīdṛśena vā |
utpādanīyametaddhi sāñjaliḥ pṛṣṭhavān nṛpaḥ ||87

brahmātha prāha bhūpendraṃ śṛṇu rājan samāhitaḥ |
atiguhyaṃ mahad vākyaṃ paramaṃ kathayāmi te || 88

sṛṣṭerādau samāyātā vedā yajñāśca bhūpate |
tataḥ prajā mayā sṛṣṭā upadiṣṭāśca tā mayā || 89

caityānāṃ karaṇāyaiva citraṃ saṃlikhyate yataḥ |
vedāccitraṃ prajātaṃ vai tasmād jñeyaṃ tathaiva tat || 90

ādau saṃlikhitatvācca citramityucyate tataḥ |
carācarayutā vṛkṣā jaṅgamāśca yathāsthitāḥ |
tathā pralikhanātteṣāṃ taccitramiti kathyate || 91

girīṇāṃ sumeruḥ śreṣṭhaḥ aṇḍajānāṃ khagādhipaḥ |
yathā nareṣu bhūpendrastathā citraṃ kalāsu vai || 92

patanti sāgare nadyaḥ samudrā ratnamāśritāḥ |
nakṣatraiścāśritaḥ sūryo bramhā ṝṣyāśrayo yathā |
tathaiva citrakarmaṇi kalāḥ sarvāḥ samāśritāḥ || 93

himālayo yathā śreṣṭho nageṣu sakaleṣu ca |
gaṅgā nadiṣu śreṣṭhaiva graheṣu somabhāskarau || 94

sameṣu vainateyaśca mahendro devavṛndake |
tathā śreṣṭhaṃ bhaveccitraṃ sarvāsu hi kalāsu ca || 95

nagnajid gaccha tasmāt tvaṃ viśvakarma samīpataḥ |
lakṣaṇavidhimānaṃ ca tubhyaṃ sa upadekṣyati || 96

upadeśamanusṛtya brahmaṇo bhūpatistataḥ |
viśvakarmasamīpe tu prasanno hyagamad drutam || 97

dṛṣṭo'sau viśvakarmā ca rājñā namaskṛtastathā |
ātithyaṃ vidhivat kṛtvā rājñe so'dadadāsanam || 98

rājāha viśvakarman bho brahmajñayā hyupasthitaḥ |
citrsya lakṣaṇaṃ karma upadiśatu me prabho || 99

vidhirvā parimāṇaṃ vā kīdṛśaṃ vā bhavettathā |
upadiśatu kārtsnyena rahasyaṃ saprakārakam || 100

evamukte narendreṇa viśvakarmā mudānvitaḥ |
citraśilpasya śāstraṃ tu tasmai rājñe hyupādiśat | 101

ekāgramanasā tattu śrūyatāṃ yad madbhāṣitaṃ |
parimāṇaṃ tathāsthānaṃ varṇopāyau yathāyatham || 102

pradāya sarvamīśena devena padmayoninā |
nirdiṣṭaṃ citralakṣaṇaṃ buddhimantaḥ kṛte śṛṇu || 103

sarvavastusamākīrṇā ākṛtīrlakṣaṇānvitāḥ |
lokaśraddhāspadaṃ mahyaṃ likhitvādau hyupāharat || 104

kena mānena śobhanāḥ sthānopāyaiśca kīdṛśaiḥ |
brahmaṇaḥ kṛpayā labdhāḥ sarve śilpā mayā kṛtāḥ || 105

ākāreṇedṛśenaiva prajā mayā vinirmitāḥ |
devaiścitraṃ vivarddhitaṃ vividhaṃ lakṣaṇānvitam || 106

jñeyaṃ mattastvathā rājan lakṣaṇamākṛti tathā |
sādṛśyaṃ veśasaundaryaṃ parimāṇaṃ kalānvitaṃ || 107

citramīdṛśaṃ saṃlekhyaṃ yatnād buddhimatā tvayā |
darśanīyaṃ manuṣyebhyo vidvabhyo guṇayuktebhyaḥ |
citrasandarśane tāvadutsāhamatiyuktebhyaḥ || 108

munināgāsurāṇāṃ ca pretānāṃ yakṣarakṣasām |
gandharvāṇāṃ ca rājendra vidhivat kakṣaṇādikam |
likhitvā vividhaṃ samyak tubhyaṃ mayā pradaśryate || 109

||iti nagnajiccitralakṣaṇanirdeśe nagnajayo nāma prathamaḥ parivarttaḥ ||

dvitīyaḥ parivarttaḥ

yathoktaṃ brahmaṇā pūrvamācaṣṭe bhūpatiṃ tathā |
likhanādividhiṃ samyak citrasya parinirmito || 1

sthāvare jaṃgame naṣṭe pralayānte ca vai purā |
prādurabhūt suvarṇāṇḍaṃ tamo hatvā jalāt kila || 2

tasmādaṇḍāt prādurabhūt lokapitāmahaḥ svayam |
omityekākṣaraṃ tasmād vedavidyāśca kalpanā || 3

catasraśca prajāstāsāṃ rupasaṃjñādayastadā |
āyuṣā sahitasyaiva brahmaṇo jātireva ca || 4

sthānaṃ caryā ca dharmaśca nyāyaśca prābhavan tadā |
evaṃ kṛte sati brahmācintayat jagato hitam || 5

evaṃ cintayatastasya matiritthaṃ babhūva ha |
kathaṃ janāśca jānīyuḥ saṃjñāṃ devamahībhūjām |
apramādena cādaraḥ sadā teṣu kathaṃ bhavet || 6

brahmetthaṃ cintayitvā tu viṣṇoḥ śivasya cātmanaḥ |
śakrasya sarvadevānāṃ parimāṇaṃ guṇaṃ tathā || 7

savastraṃ vividhasthitamalaṃkārāstrasaṃyutaṃ |
manoramaṃ surupaṃ ca atyantasradṛśaṃ tathā || 8

sasavibhaktasarvāṅgaṃ pratyaṅgaṃ ca yathāyatham |
miśritena ca varṇena citrākāraṃ vinirmame|| 9

vilokya tāni citrāṇi netramūlāt pramoditāḥ |
sādhu sādhviti saṃpūjya praśaṃśasurvidhiṃ surāḥ || 10

ime devāḥ prasannāśca svaptākāraṃ ca lebhire |
adhiṣṭhānaṃ prabhāvaṃ ca kṛtavantastathā ime || 11

prāha saptasurān brahmā astu puṇyaṃ samāśritam |
adya prabhṛti sarvatra yuṣmākaṃ pratimāsu ca ||
nātra śaṅkā kṛthā naraḥ pūjayiṣyati vaḥ sadā || 12

śūddhayā dānena vidhivat tatparāyaṇamānasaḥ |
manuṣyeṣu ca yo nām bhavantaṃ pūjayiṣyati |
tasmai kāmasya siddhaye nairujyaṃ saṃpradāsyati || 13

nānā prakāraduḥsvapnāt dveṣagrastebhya eva ca |
sarveṣā rakṣaṇa kṛtvā pāpān nāśayati dhruvam || 14

dharmaśca sadṛśo bhāvyaḥ rakṣohānirbhaved dhruvam |
yaśovṛddhirbhaved viśve yuṣmākaṃ paripūjanāt || 15

lokapūjāvyavasthāyai pratimānāṃ yathāyatham |
nāmādikīrtanaṃ kārya stavapūjādikaṃ tathā || 16

pratimāṃ yāṃ pratidinaṃ puṇyātmā pūjayiṣyati |
tayaiva dīyate śāntistasmai bhaktāya sarvataḥ ||17

evaṃ vavatviti prāhurdevāḥ prasannamānasāḥ |
svīyaveṣaiḥ svacetasā svādhiṣṭhānaṃ samāgatāḥ |
itthaṃ pūjābhavad viśvavāsibhiste prapūjitāḥ || 18

parimāṇādikaṃ teṣāṃ mattaḥ śrutvā ca lakṣaṇam |
adya manuṣyalokeṣu pracāraya prayatnataḥ || 19

brahmaṇaśca mayā prāptaṃ vidyottamā ca lakṣaṇam |
aśeṣaṃ parimāṇaṃ ca tubhyamadya pradīyate || 20

trilokeṣu ca pūjyānāṃ sarveṣāṃ dehināṃ tathā |
pāpahānikaraṃ bhītenaśikam netramodakaṃ || 22

ādyutpannañca doṣeṇa hīnaṃ nānāśrayaṃ param |
vijānīhi kṣitīndra tvaṃ yaśorāśivivardhakam || 23

||iti citralakṣaṇe pūjotpattirnām dvitīyaḥ parivarttaḥ ||

tṛtīyaḥ parivarttaḥ

lokasya kāyamānaṃ māṃ svayambhūrupadiṣṭavān |
tat tathaiva pravakṣyāmi mānaṃ brūhi prajāsu ca || 1

devarākṣasagandharva siddhanartakakinnarāḥ |
vidyādharāśca nāgendrāḥ piśācapretakāyikāḥ || 2

ye bhavanti ca teṣāṃ vai bhūpatonāṃ tatastathā |
sarveṣāṃ prāṇijātānāṃ mānamidaṃ pravartate || 3

paramāṇuśca vālāgraṃ likṣā yūko yavo'ṅguliḥ |
aṣṭāṣṭaguṇavṛddhayā vai jñātavyamiti niścitam || 4

paramāṇubhiraṣṭābhirekaṃ vālāgramucyate |
vālāgrāṣṭau ca likṣā sā parimāṇajñakīrtitā ||
aṣṭalikṣā bhaved yūkaḥ aṣṭayūkā yavaḥ smṛtaḥ || 5

dvayaṅguloddharyaṅgulaṃ mānamaṅguliḥ syād yavāṣṭakam |
ardhāṅguliścaturyavā iti mānaṃ nigadyate || 6

vistārasya yathaivārtha āyāmena prakāśitaḥ |
tathārohasamucchrāyau paryāyavācinau matau ||
parimāṇānusareṇa varṇanoyāḥ kṣitau narāḥ ||7

ucchrāyaśca tathāyāmo rājñāṃ nyagrodhavṛkṣavat |
vistṛtaścakravartināṃ śruyatāṃ varṇyate mayā || 8

ucchrāyaścakravartināṃ svāṅguleḥ parimāṇataḥ |
aṣṭottaraśataṃ jñeyaṃ kadācinna parāṅguleḥ || 9

cakravartimahīpānāmucchrāyaparimāṇakam |
sākṣāt savarṇyate cātra purvoktaṃ vistareṇa ca || 10

mukhādīnāṃ parimāṇaṃ śruyatāmucyate mayā |
tribhāgena vibhaktaṃ ca samānena tathā budhaiḥ ||
civunāsālalāṭaṃ vā caturaṅgulamānakam || 11

āyāmo mukhabhāgasya bhaveccaturdaśāṅguliḥ |
urddhabhāge tvadhībhāge āyamo dvādaśāṅguliḥ ||
āroho vadanasyātra dvādaśāṅgulimānakaḥ || 12

ārohaścaturaṃgulamuṣṇīṣasya bhaved dhruvaṃ |
āyāmaśca tathaivāsya ṣaṛhaṅgulasamāyutaḥ || 13

śīrṣaṃ chatrasamākāramāyāmo dvādaśāṅgulaḥ |
dvātriṃśat tasya maṇdalamaṅgulīnāṃ hi mānataḥ || 14

karṇadeśasya cāyamo dvayaṅguliparimāṇakaḥ |
caturaṅgalisamucchrāyo randhramardhāṅgalaṃ matam |
karṇārandhrasya cāroha ekāṅgulo bhaved dhruvam || 15

samānatalavijñeyaṃ bhrupṛṣṭhakarṇayostathā |
akṣikoṣasya vistāraḥ karṇarandhrasamānakaḥ || 16

karṇasya luṭikāmānaṃ niścayena na kīrtyate |
bhruvorucchrāya āroho dvau yavau caturaṃguliḥ || 17

sarveṣāmeva śāntānāṃ bhruḥsyānnavaśaśāṅkavat |
narttane rodane krodhe cāpākārā bhavet sadā || 18

bhaye śoke ca bhruprāntāvunnatau kramikau smṛtau |
nāsākośāt samutthāya ardhalalāṭagāminau || 19

ekāṅgulistathā madhyaḥ romakoṣasamāvṛtaḥ |
bhrūmadhyāt keśaparyantaṃ mānaṃ dvayardhāṅgulaṃ matam || 20

bhrūvaḥ prabhṛti bhālāntaṃ mānaṃ syāccaturaṅgulam |
dvayaṅgulau hyakṣikoṣaḥ syānnetramadhyaṃ tathaiva tu || 21

cakṣuṣodvaryaṅgulāroha āyāmaścaikakāṅguliḥ |
tribhāgastārakā hyasya mukhamānasusammatā || 22

cakṣuvat tārakocchrāyo nayanaṃ cāpasannibham |
yad bhavettasya mānaṃ syād yavatrayapramāṇakam || 23

utpalapatranetrasya pramāṇaṃṣaṛyavaṃ smṛtam |
matsyodarasunetrasya mānamaṣṭayavaṃ bhavet ||24

padmapatranibhaṃ netraṃ navayavaiḥ susaṃnitam |
varāṭakābhanetrasya mānaṃ daśayavaṃ bhavet ||25

ucchrāyaśca tathāyāmo netrāṇāṃ varṇito mayā |
nirvikalpaṃ bhaveccakṣuryogināṃ cāpasannibhaṃ ||26

kāmināṃ ca tathā strīṇāṃ netraṃ matsyodaraṃ bhavet |
sāmānyānaṃ tu karttavyamutpaladalasannibham ||27

trastasya rudataścaiva padmapatranibhaṃ varam |
kruddhasya duḥkhitasyaiva varāṭakanibhaṃ sadā || 28

utpaladalavannetraṃ raktāntaṃ kṛṣṇatārakam |
dīrdhāgrasundaraṃ pakṣma śuvarṇaṃ sarlaṃ mṛdu || 29

gokṣīravarṇavatsnigdhaṃ prajāhitakaraṃ bhavet |
rājannetat vijānīyād yathā syāt netralakṣaṇam || 30

prasannapadmavannetrāṃ nīlavalkalasundaraṃ |
antarākhacitaṃ kṛṣṇaṃ tārakaṃ śrīsukhapradam ||
vilikhayet tathā dhīmān citraśāstreṣu dīkṣitaḥ || 31

netramānamidaṃ jñeyaṃ yathāśāstramudīritam |
ṣaṭtriṃśaddṛṣṭiniyamalakṣaṇamagra ucyate ||32

nāsāyāḥ punarārohaścaturaṅgulimātrakaḥ |
māsāgrasya samucchrāyau dvayaṅguliparimāṇakaḥ | 33

vakratāyāḥ puṭasyāpi āyāmaḥ svāṅgulidvayam |
nāsārandhrāgradeśasya mānavaṃ syāccaturyavam ||
ucchrāyaśca tathaivāsya yavadvayasamāyutaḥ || 34

deśasturandhrayormadhye dviyavaparimāṇakaḥ |
ārohaḥ ṣaṛyavastasya oṣṭha ekāṅguliḥ smṛtaḥ || 35

adharo'rdhāṅgulistasya gojī cārdhāṅgulistathā |
adharoṣṭhasya cārohaścaturaṅgulimānakaḥ || 36

oṣṭhāntau vimbavad raktau tathā cāpānukārakau |
alpocco mukhakoṇaḥ syāt sadāsusmitasaṃyutaḥ || 37

ucchrāye dvayaṅgulirhanurāyāme tryaṅgulistathā |
kaṇṭhasya tu samucchāyaścaturaṅgulakaṃ smṛtam |
utkṣiptakaṇṭhamānaṃ hi jñeyametanna cānyathā ||38

adhādhaḥ kaṇṭhadeśaya cāyamaḥ syād daśāṅguliḥ |
kaśo'ṣṭāṅgulakaṃ mānaṃ tataḥ sthūlastrimānataḥ || 39

kaṇṭhastribalibhiryuktaḥ karttavyaḥ kambuvat sadā |
unnataḥ pṛṣṭhabhāga syāt parimaṇḍalasaṃyutaḥ || 40

pañcāṅgulaṃ tu gaṇḍodhvaṃ adhaḥ syāt caturaṅgulam |
civukasya tathā mānaṃ caturaṅgulakaṃ matam || 41

āyāmo mukhagāgasya tathauṣṭhasya vivarṇitaḥ |
caturasraṃ mukhaṃ pūrṇaṃ prasannaṃ cārulakṣaṇam || 42

trikoṇā kuṭilā vṛttā naiva kāryā mukhākṛtiḥ |
krodhayuk roṣayuk caiva na mukhaṃ syāt kadācana || 43

īdṛśairlakṣaṇairyuktaṃ mukhaṃ vilikhayed yadi |
susampanno bhaviṣyati nara iha ca sarvadā || 44

śāntikāmi mukhaṃ yat syād dīrghaṃ ravartaṃ ca vartulam |
trikoṇaṃ vā prajānāñca sāmānyānāṃ bhaviṣyati || 45

taditarañca yad bhavet pūrvalakṣaṇasaṃyutaṃ |
tad vijñeyaṃ ca devānāṃ mukhasya mānamīdṛśam || 46

ata ūdhrvaṃ pravakṣyāmi kāyamāna vicārataḥ |
avikṣiptena gṛhyatāṃ manasā ca mahipate ||47

yat sthānaṃ kaṭideśasya udarasya tathāntarā |
jñeyaṃ tad dvayaṅgulaṃ nūnaṃ skandhāyāmaḥ ṣaṛaṅgulaḥ ||

daighrye tvaṣṭāṅgulo jñeyo vakṣastu dviguṇaṃ smṛtam || 48
ārohaḥ syāttu meṭrasya ṣaṛaṅgulapramāṇakaḥ |
aṣṭādaśāṅgulā śroṇī ārohe kathitā budhaiḥ || 49

jatruto hṛdayaṃ yāvanna kuṭilaḥ pradeśakaḥ |
hṛdayān nābhirandhrakaḥ bandhuraḥ syānna saṃśayaḥ |
nābhito meṭraparyantaṃ samānaṃ ca bhaved dhruvam || 50

caturdaśāṅgulaṃ kaṭyā nābherardhāṅgulaṃ matam |
mānaṃ ca dahiṇāvarttaṃ yavaikaṃ cucukaṃ smṛtam || 51

maṇḍalo dvayaṅgulo vāsaḥ punardeyaṃ cucūkayoḥ |
bandhanaṃ ca pradātavyaṃ kaṭideśasya śobhanam ||
kaṭideśastathā nābheradhastāccaturaṅguliḥ || 52

āyāme dvayaṅgulaṃ meḍhraṃ vāsteyastu ṣaṛaṅgulaḥ |
bṛṣaṇau nātilambau hi sthūlatve saptakāṅgulau ||
parivṛtiḥ samānaiva ucchrāye caturaṅgulau || 53

medaṃ ṣaṛaṅgulaṃ proktamantaraṃ svodarānnanu |
ṣaṛaṅgulaṃ bhavet mānaṃ lakṣaṇajñairudāhṛtam || 54

āyāmo jaṅghayoḥ kāryaḥ pañcaviṃśatiraṅgulaḥ |
ūrborgulphayoścaiva mānaṃ syāccaturaṅgulam || 55

prāntadvayaṃ ca jaṅghāyā vikhyātaṃ citrakarmaṇi |
gulphalagnapradeśasya āyāmaścaturaṅgulaḥ |
tathaiva madhyadeśī hi āroheṇa ṣaṛaṅguliḥ || 56

ñyaṅgulaṃ jānubhāgasya āyāme na tathārohe |
jaṅghādvayasya tasyordhaṃ mānamaṣṭāṅgulaṃ matam |
jaṅghayoḥ sthūlatāmānaṃ bhaved dvādaśakāṅgulam || 57

jaṅghāgramunnataṃ kuryāt puṣṭamasina saṃyutam |
mṛdu karikarākāraṃ na kāryaṃ viṣamaṃ kvacit || 58

gulphādeśastathā nāṛī pragacchannaiva dṛṣṭitām |
jaṅghāyāḥ paścimo bhāgaḥ suvṛtto'lponnatau bhavet || 59

ucchrāyeṇa tu pārṣṇīnāṃ mānaṃ pañcāṅgulaṃ matam |
āyāmastryaṅgula proktaḥ pādau caturdaśāṅgulau || 60

caturaṅguliko'ṅguṣṭo raktaṃ pādatalaṃ smṛtam |
raktapadmāgrasādṛśyaṃ lākṣārasasamāyutam || 61

cakrādilakṣaṇairyuktaṃ parasparasamīpagam |
pādasya bandhanaṃ syāttu dvayuṅgulaṃ bhūpadeśagam || 62

cakravartimahīpasya haṃsavaccaraṇau matau |
bhūsparśau jālavṛddhau ca aṣṭāṅgulipramāṇakau || 63

kūrmapṛṣṭasamākārau sundaracinhasaṃyutau |
pañcāṅgulisamāyāmau darśane sumanoharau || 64

kaniṣṭikāttayārohaḥ ṣaṛaṅgulisusaṃyataḥ |
aṅguṣṭasya tathāyāmo dvayaṅgulaḥ sādhuniścitaḥ ||
parivṛtiḥ ṣaṛaṅguliḥ ārohe caturaṅguliḥ || 65

agre samunnatā kāryā dīrghā aṅgulayastathā |
aṅguṣṭhāpekṣayā sthūlā ārohe tryaṅgulā matāḥ || 66

ekaikāṅgulito nyūnāḥ sarvāḥ syuḥ kramikāgatāḥ |
kaniṣṭhikāsamucchrāyaparīivṛttirdviraṅguli || 67

aṅgulīnāṃ tu jālāśca sannaddhāḥ sundarāstathā |
nāḍyaviṣamasaṃpuṣṭā asthi cādarśanaṃ gatam || 68

nakhāścārdhaśaśāṅkavat raktimāḥ snigdhavarṇakāḥ |
sinduraliptasarvāṅgāḥ pradiptāgniśikhā yathā || 69

candrakāntasamujjvalāstathā suspaṣṭasaṃyutāḥ |
avraṇā mṛdavaḥ pūrṇāḥ yavamānena pūritāḥ || 70

aṅgulistu tribhāgaḥ syāt spaṣṭā vṛddhāṅgulistathā |
tasyāḥ pārśvāṅgulermadhye sthānamardhāṅgulaṃ matam || 71

gulphādeśādadhobhāgaścaraṇamitisaṃjñitam |
taccaraṇasamucchrāyaḥ caturaṅgulako mataḥ |
itthaṃ caraṇamānaṃ syān mayā proktaṃ sucintitam || 72

hastasya lakṣaṇānyatra śruyantāṃ kathayāmyaham |
talaṃ saptāṅgulaṃ dīrghaṃ vistāraḥ pañcakāṅguliḥ || 73

madhyāṅguleḥ samucchrāyaḥ pañcāṅgulaṃ prakīrtitam |
tarjanyā nyūnatā bodhyā parvārdhena susaṃmatā || 74

anāmikāṅgulīmānaṃ tadūvadeva bhaved dhruvam |
kaniṣṭhikāpyadīrghā syāt pārśvāṅgulikramādanu ||75

aṅguṣṭhasya sadorahoścaturaṅgulako mataḥ |
aṅguṣṭhe dve tu parvaṇī samenaika yavo bhavet || 76

tasyādho māṃsapiṇḍaśca tryaṅgulisammito bhavet |
aṅguṣṭhasya pramāṇaṃ tu navayavakasammatam ||
āyāmo'ṣṭayavaḥ kārya ārohastu yavā nava || 77

aṅguṣṭhāttu caturbhāgā naddhā jālakramādanu |
nakhā raktāstathā svacchāḥ śuktivaccārutānvitā || 78

aṅguṣṭhapārśvamāṃsaṃ tvāyāme aṅgulakaṃ matam |
aṅguṣṭhāntaṃ tu karabhāt saptāṅgulamānakam || 79

āyāmaśca tathārohaḥ kramādaṅguṣṭhayormithaḥ |
yathāśāstramupanyastaḥ śubhaṃ kāryaṃ vicārayan || 80

parvārdhena mitāḥ kāryā nakhāḥ sūkṣmāṃ nakhāgrakāḥ |
sṛṣyante ca yavādṛśaḥ parvatarekhā tvadoṣabhāk || 81

parvaṃ dīrghaṃ ca vṛtaṃ ca karatalasuśobhanam |
talau padmasamau raktau karasyaivaṃ vidhānataḥ || 82

akuṭilamavakraṃ ca gambhīraṃ sūkṣmakaṃ tathā |
rekhātrayaṃ kare proktaṃ raktavarṇaṃ suśobhanam || 83

śrīvatsacakracinhasvastilakṣaṇa samanvitam |
kārpāsasparśakomalaṃ kṣaumasūtramanoharam |
sukhadaṃ cāru susparśaṃ kuryāt karatalaṃ śubham || 84

samantān māṃsapūrṇaṃ vai nāṛī dṛśyā kadāpi na |
hastapṛṣṭhaṃ sadā snigdhamunnataṃ ca bhaved dhruvam |
sūkṣmā aṅgulijālā hi sundaraṃ ca tanustathā || 85

utpalābhaḥ sadā rakto nāgendrābhogasannibhaḥ |
nakhodarastanuḥ snigdha unnataḥ karaśobhakaḥ || 86

ārohāyāmamānaṃ tu hastasya gaditaṃ mayā |
bāhūnāṃ mānamārohaṃ dhīman śṛṇu vadāni te || 87

ubhayostu tathā bāhvīrmānaṃ kuryād yathāvidhi |
ṣaṭtriśakaṃ pramāṇaṃ vai aṅgulīnāṃ vidhānataḥ |
aṣṭādaśa prabāhośca bāhoścāpi tathaiva ca || 88

skandhāgrasya bhaven mānaṃ ṣaṛaṅgulisusammatam |
āyāmo bāhubhāgasya jñeyaṃ pañcāṅgulaṃ sadā || 89

aṅgulirmaṇibandhaḥ syāt pravāhū caturaṅgulī |
viśālo varttulākāraḥ suspaṣṭoraṃśo bhavet punaḥ || 90

āroho bhujayoryastu bhavedaṣṭādaśāṅguliḥ |
ākarādaṣṭacatvāriśat nāṛiparva tvadṛśyakam || 91

hastau na jānuparyantau dīrdhau sūkṣrmau ca sundarau |
samantān māṃsapūrṇau ca bhavetāmānapūrṇyataḥ || 92

gopucchāgrasamau tāvat krameṇoccāvacau punaḥ |
bāhū daṇḍāyamānasya jānuparyantagāminau || 93

tasmād rājendra hastena jānuprāpta udīryate |
bāhuprabāhumānāni āyāmārohaḥ kīrttitaḥ || 94

punaragre pravakṣyāmi lakṣaṇāni śubhāni vai |
yāni purvaṃ na coktāni tāni tubhyaṃ vadāmyaham || 95

keśānāṃ prāntabhāgāttu sthānaṃ kaṭyāsthivistṛtam |
parimāṇaṃ ṣaṛaṅgulaṃ jñeyaṃ sadā mahīpate |
skandhasthalasya mānaṃ hi ṣoṛaśāṅgulisammitam || 96

ārohastasya madhyasya daśāṅgulaṃ bhaved dhruvam |
āyāme cāṅgulīnāṃ hī saṃkhyā yāyād navānvitā || 97

skandhadeśasya madhyāṃśa ārohāyāmaśobhitaḥ |
pṛṣṭhamadhyaḥ ṣaṛaṅgulirurdhve tu viṃśatirmatā || 98

madhyasya dvayaṅgulāyāmaḥ pṛṣṭhaṃ bhāgena sundaram |
puruṣāṇāmidaṃ mānaṃ strīṇāṃ bhāgaḥ sa eva hi |
māṃsapeśyalpasaṃyutaḥ sarvaśarīraśobhanaḥ || 99

nitambapārśvamānaṃ syāt ṣaṛaṅgulisamanvitam |
caturasraṃ ca vijñeyaṃ maṇḍalānvitanimnagam || 100

sthānāt tasmāt samārabhya śroṇīsīmāsamīpagam |
caturaṅgulaṃ sthānaṃ syāt pāyustu dvayuṅgulaṃ matam || 101

nitambadeśa ārohe cāṣṭāṅgulisamanvitaḥ |
nātisaṃkocamāpanna āyāmaḥ saptakāṅguliḥ |
cārumaṇḍalayuktaśca nātiprasārito bhavet || 102

ārohāyāmayoḥ sarvaṃ lakṣaṇaṃ śāstrasammatam |
nirdiṣṭaṃ cāvabodhārthaṃ punaratra pravakṣyate |
avikṣiptena cittena gṛhyatāṃ lokahetave || 103

dantaśirasya lobhānāṃ vyavasthā kramaśo yathā |
varṇasya lakṣaṇaṃ caiva devamukhe na dīyate || 104

sugrathitāḥ samādantāḥ snigdhavarṇāḥ sutīkṣṇakāḥ |
dadhimuktābjavacchuklāḥ svacchāḥ śvetā himā iva || 105

catvāriśacchubhā dantāḥ śvadantaiśca suśobhitāḥ |
ārohe triyavā jñeyā āyāme yavayugmakāḥ || 106

dantamūlaṃ tathā tālu jihvāsīmā ca lohitam |
jātīkusumasaṃkāśaṃ śvadantābhaṃ suśobhanaṃ || 107

śvadantānāṃ yavārdhena vṛddhiḥ kāryā vicārayan |
tīkṣṇāgraparimaṇḍalaṃ mṛdu mṛṇālatantuvat || 108

padmapatrapratīkāśaḥ komalaṣca sulakṣaṇaḥ |
sthirataḍīnnibho jihvādeśaḥ spaṣṭaṣca raktimaḥ |
navārdhaparṇavaccāruḥ mukhe vai vitato bhavet || 109

airāvatasya vṛṃhatī hayarājasya nādavt |
megharavasya gambhīrā vāṇī proktā sulakṣaṇā || 110

jālarekhānibhā keśāḥ śiro'laṃkaraṇaṃ gatāḥ |
indranīlasabhāḥ kṛṣṇā bhramarāñjanasannibhāḥ || 111

mayūrakaṇṭharomābhāḥ kokilābhāḥ śiroruhāḥ |
nīlā dedīpyamānāśca pṛṣṭamūlasamāgatāḥ || 112

sundarā dakṣiṇāvarttāḥ keśariṇaḥ saṭāprabhāḥ |
jālarekhāṅkitāḥ koṇāḥ keśacūṛā manoharāḥ || 113

bāhumūlopajaṅghāsu nāsākarṇamukheṣū ca |
jaṅghāsu kaṇṭhagaṇḍeṣu keśā na syurmahātmanām || 114

mṛdusūkṣmaistathā snigdhairjālarekhaiḥ suśobhanaiḥ |
keśānāṃ parimaṇḍalairnīlāñjanasamaprabhaiḥ |
vakṣasthalaṃ nṛpāṇāṃ ca śobhitaṃ syāt sulakṣaṇam || 115

devabhūtamanuṣyāṇāṃ mukhe śmaśru na roma ca || 116

eteṣāṃ devadehastu romabhiḥ parivarjitaḥ |
ṣoṛaśavarṣapūrakaṃ śarīraṃ taddhi kathyate || 117

surāṇāṃ keśajālaṃ tu sūkṣmalateva saṃgatam |
nīlaṃ cakṣurmanogrāhi sarvasattvasukhapradam || 118

jambunadasamāhṛtataptakāñcanavarṇakaḥ |
dediṣyate ca deho'sya pātacampakapuṣpavat || 119

kamaladalakoṣasya prākāra iva tṛptidaḥ |
uttamaḥ puruṣo jñeyaḥ lakṣmaṇaṃ cakravarttinaḥ || 120

gajarājagatiryasya vṛṣarājapadonnatiḥ |
mṛgarājagatisthairyaṃ lakṣmaṇaṃ cakravarttinaḥ || 121

gajavat sabalau pādau vṛṣavadānanaṃ kharam |
vadanaṃ siṃhavad rājahaṃsatejaḥ samāyutaḥ || 122

veśadṛśāṃ gatiṃ cātha atikramya ca sarveṣām |
dṛśyavannāṭakasyeva bhūtānāṃ śikṣako ca manoramā || 123

sugandhastvak kṛśaḥ snigdhī darpaṇasparśakomalaḥ |
dhūlimalena nirliptaḥ lakṣaṇaṃ cakravarttinaḥ || 124

pradīptamaṇisaṃkāśaḥ shvetavastrasuśobhitaḥ |
samantāt kiraṇāvṛtaḥ rājā lekhyaḥ kṛśaḥ sadā || 125

nirmedhaśaśiccāru prabhāmaṇḍalamaṇḍitam |
śarīraṃ yasya rājendra lakṣaṇaṃ cakravarttinaḥ || 126

mukhaṃ candradṛśaṃ shvetaṃ sugnigdhaścāparaḥ śaśī |
dharāpṛṣṭe samāyāta ittthaṃ mādhuryamaṇḍitaḥ |
bhrūvoḥ kaṇṭhasya bhālasya saundaryaṃ hi mukhasya ca || 127

ākuñcitamṛdusnigdha cārukeśaḥ sunāsikaḥ |
cārvoṣṭaṃ raktimāpūrṇaṃ svacchā dantā nabho yathā || 128

dīrdhottama ca pakṣma hi snigdhavarṇaṃ bhavettathā |
nīlaṃ kṛṣṇaṃ dīrghaṃ ca cakṣuḥ syāt sumanoharam |
bhrūvau dīptau sadā jñeyau netrānandavidhāyakau || 129

phullāravindakoṣasya karṇayorākṛtiḥ samā |
īṣadromau manoharau śarīrāṅgavibhūṣaṇau || 130

karṇayorluṭike tasya kramike śaṅkhasannibhau |
baddhaskandhau supūrṇāṃśau śobhanamaṅgamaṇḍalam || 131

māṃsapurṇaṃ bhaved vakṣaḥ tasyāroho yathākraman |
āyāmaśca yathāyathaṃ cānupūrvyeṇa saṃgatā || 132

siṃhodaravad vijñeyā kaṭirāvartitā bhavet |
dakṣiṇāvartino nābhiḥ gabhīrā syād yathāyatham || 133

airāvatasamānau hi liṅgakoṣaśca sundaraḥ |
samantāt maṇḍalākāraḥ ābhādṛśyā bhaved dhruvam || 134

gajaśuṇḍasamā jaṅghā anukrameṇa vistṛtā |
mukheṣu connatā jñeyā gulpho'dṛśpo bhavet tathā || 135

subaddhāṅgulisundarau kūrmavat māṃsalau tathā |
ardhacandraprabhāyuktāṅgulicakrapadāṅkitau |
pādapṛṣṭomṛdū syātāṃ komalau haritau smṛtau || 136

vṛṣapucchānupūrviyau dīrghāṅguliyutau karau |
nakhaprabhāsamujjvalau prasāre dīrghakau yathā |
parimaṇḍalasampannau cakrarekhāsvalaṅakṛtau || 137

campakadāmaśobhitaḥ marālagātasaṃyutaḥ |
susaṃsthānasamāpannaḥ sarvāṅgeṇa manoharaḥ || 138

tejasvī vīryavān rājan cakravarttī sadā bhavet |
āyāmārohamānaṃ ca lakṣaṇaṃ tadudāhṛtam || 139

dehe jaṅghopajaṅghā ca bhṛśaṃ vikaśitā bhavet |
suhastau caraṇau syātāṃ tathā parva ca dṛśyate || 140

kukṣipṛṣṭe suśobhite mukhaṃ cāru manoharam |
śobhitau ca bhujau syātāṃ deho mānānvito bhavet || 141

aṅgāni māṃsapūrṇāni śarīraṃ snigdhavarṇakam |
priyaudāryaguṇā yatra rājahaṃsagatistathā |
cārudeho mahīpateḥ cakravartī sa ucyate || 142

prasiddhaiḥ śilpibhiḥ kāryaṃ mānavāṅgeṣu yatnataḥ |
śīrṣakaṣṭabhujadvandaṃ jaṅkhopajaṅkhasundaram || 143

upayukteṣu sarveṣu parimāṇaṃ tu yatra ca |
tatra svāṅgulinā kāryaṃ mānaṃ sarvatra karmaṇi || 144

ārohāyāmapīnatve pratyaṅgaṃ samatāṃ bhajet |
vidhinā parimāṇena sammpannaṃ śobhitaṃ bhavet || 145

atī jñeyañca paṇḍitaiḥ parimāṇaṃ suyatnataḥ |
parimāṇapratiṣṭānopāyādibhirvihīnā yā |
pratimā sā parityaktā suradevaiḥ sadā khalu || 146

piśācā rākṣasā bhūtā vasanti tvarita tathā |
śobhitān nāśayanti ca amaṅgalaṃ bhayaṃ bhavet || 147

ārohāyāmayoḥ rājan lakṣaṇaṃ kathitaṃ mayā |
yathecchaṃ vai vibhaktavyaṃ caturbhāgena mukhyataḥ || 148

valiḥ sūryo dāśarathiḥ rāmo manusutastathā |
parimāṇānusāreṇa kāryo bhinno vīcakṣaṇaiḥ || 149

bhadrau dvayaṅgulinā nyūno mālavyaścaturaṅguliḥ |
rucako'ṣṭāṅgulinyūnaḥ śaśakaśca daśāṅguliḥ || 150

apriyo na yathā yāyāt tathā mānaṃ vicārayet |
kiṃ bhavet parimāṇena śarīraṃ cedasundaram || 151

caturṇāṃ ca tathā rājñāṃ parimāṇasya lakṣaṇam |
brahmaṇā tu pradarśitaṃ vistaraṃ bravīmi te || 152

sarvasya lekhane granthe vistāro bhavati dhruvam |
tena trasyanti cālpajñā aśrutikāraṇān nanu || 153

nārīpuruṣayoḥ satsu lakṣaṇeṣu prajāpatiḥ |
dvādaśeṣu sahasreṣu pañcaśa upadiṣṭavān || 154

naralakṣaṇayukteṣu tathānirdiṣṭapañcadhā |
tubhyaṃ pradarśayāmi ced gacched grantho viśālatām || 155

cakravarttinarendrasya lakṣaṇaṃ kathitaṃ mayā |
vidhivat parimāṇañca anyapradarśanena kim |
uttamapuruṣādīnāṃ tena mānaṃ dhruvaṃ bhavet || 156

ato buddhayā suniścitya bhadro lekhyo vicārayan |
sa ca bhavet samucchrāye ṣaḍuttaraśatāṅgulam || 157

rucakasya samucchrāyaḥ śatasaṃkhyānvito bhavet |
mālavasya tathocchrāyaścatuḥśatamitāṅgulam || 158

śaśakasya samucchrāye saṃkhyāṣṭanavatiḥ sadā |
aṅgulīnāṃ vidhātavyā citraśāstraviśāradaiḥ || 159

ato'nyomānaniyamo na bhūto na bhaviṣyati |
uttamādhamamadhyamapradhānānāñca bhūbhṛtām |
ārohāthāmamānaṃ tu ālocyātra pradarśinam || 160

ucchrāyo navarat strīṇā jñeya ekāṅguliḥ kṛśaḥ |
ekāṅgulistathā rājñā puṣṭirjñeyā mahāmate || 161

nābhijaṅkhopajaṅkhānāṃ laṭikaṇṭhopajānunām |
śīrṣadeśasya vakṣasastathā caraṇayornṛpa |
āroho nāpriyo yāyāt tathā mānaṃ vidhīyatām || 162

uttamamadhyamādhamamānaṃ tu kramikaṃ matam |
ārohaśca tathāyāmaḥ teṣāmatra pradarśitaḥ |
nārīṇāṃ parimāṇaṃ ca sarvaṃ śṛṇu krameṇa hi || 163

rājñāṃ yathā pradarśitaṃ mānena ca tathāyutam |
samyag vicārya śemuṣyā bahusthānapratiṣṭhitam || 164

samadvibhāgasampannaṃ niṣkuṭilaṃ sukomalam |
lekhyaṃ citramaninditaṃ netraprītivivarddhanaṃ || 165

iti citralakṣaṇe parimāṇo nāmstṛtīyaḥ parivartaḥ |

yāvat brahmaṇaḥ parimāṇalekhayaḥ samāptaḥ |